A 151-12 Guptasādhanatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 151/12
Title: Guptasādhanatantra
Dimensions: 30.5 x 12 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/262
Remarks:


Reel No. A 151-12 Inventory No. 43186

Title Guptasādhanatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 31.3 x 12.0 cm

Folios 16

Lines per Folio 9

Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin under the word rāma

Date of Copying SAM 1856

Place of Deposit NAK

Accession No. 3/262

Manuscript Features

Excerpts

Beginning

|| śrīgurave namaḥ ||

kailāsaśikhare ramye nānāratnopaśobhite ||

taṃ kadācit sukhāsīnaṃ bhāṣayaṃtaṃ trilocanaṃ ||

prapacha (!) parayā bha(2)ktyā devīṃ (!) lokahitāya vai ||

śrīdevy uvāca ||

deva deva mahādeva lokānugrahakāraka ||

kulācārasya mahātmyaṃ pūrvaṃ sa(3)m ucitaṃ tvayā ||

tat kathaṃ gopitaṃ deva mama prāṇeśvara prabho ||

kathayasva mahābhāga jaya tvaṃ tava vallabhā ||  (!) (fol. *1v1–3)

End

lakṣaṃ kṛtvā tu tāṃ devīṃ gāyatrīṃ paramākṣarīṃ ||

sarvasiddhī(6)śvaro bhūtvā devavad viharet kṣitau ||

yad gṛhe vidyate devi etat taṃtraṃ sudhāmayaṃ ||

tad gṛhaṃ parameśāni kailāśasadṛśaṃ sadā ||

(7) nityaṃ ca pūjayet taṃtraṃ sa siddho nātra saṃśayaḥ ||

nityaṃ nityaṃ maheśāni ya (!) spṛśet taṃtram uttamaṃ ||

sa pūtaḥ sarvapāpebhya (!) sadā (8) śiva samo bhavet || (fol. 16r5–8)

Colophon

iti guptasādhanataṃtre dvādaśaḥ paṭalaḥ 12 || || saṃvat 1856 jyeṣṭhaśukla 10 || (fol. 16r8)

Microfilm Details

Reel No. A 151/12

Date of Filming 10-10-1971

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 24-03-2006

Bibliography