A 151-12 Guptasādhanatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 151/12
Title: Guptasādhanatantra
Dimensions: 30.5 x 12 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/262
Remarks:
Reel No. A 151-12 Inventory No. 43186
Title Guptasādhanatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 31.3 x 12.0 cm
Folios 16
Lines per Folio 9
Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin under the word rāma
Date of Copying SAM 1856
Place of Deposit NAK
Accession No. 3/262
Manuscript Features
Excerpts
Beginning
|| śrīgurave namaḥ ||
kailāsaśikhare ramye nānāratnopaśobhite ||
taṃ kadācit sukhāsīnaṃ bhāṣayaṃtaṃ trilocanaṃ ||
prapacha (!) parayā bha(2)ktyā devīṃ (!) lokahitāya vai ||
śrīdevy uvāca ||
deva deva mahādeva lokānugrahakāraka ||
kulācārasya mahātmyaṃ pūrvaṃ sa(3)m ucitaṃ tvayā ||
tat kathaṃ gopitaṃ deva mama prāṇeśvara prabho ||
kathayasva mahābhāga jaya tvaṃ tava vallabhā || (!) (fol. *1v1–3)
End
lakṣaṃ kṛtvā tu tāṃ devīṃ gāyatrīṃ paramākṣarīṃ ||
sarvasiddhī(6)śvaro bhūtvā devavad viharet kṣitau ||
yad gṛhe vidyate devi etat taṃtraṃ sudhāmayaṃ ||
tad gṛhaṃ parameśāni kailāśasadṛśaṃ sadā ||
(7) nityaṃ ca pūjayet taṃtraṃ sa siddho nātra saṃśayaḥ ||
nityaṃ nityaṃ maheśāni ya (!) spṛśet taṃtram uttamaṃ ||
sa pūtaḥ sarvapāpebhya (!) sadā (8) śiva samo bhavet || (fol. 16r5–8)
Colophon
iti guptasādhanataṃtre dvādaśaḥ paṭalaḥ 12 || || saṃvat 1856 jyeṣṭhaśukla 10 || (fol. 16r8)
Microfilm Details
Reel No. A 151/12
Date of Filming 10-10-1971
Exposures 19
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 24-03-2006
Bibliography